Canto 5: The Creative ImpetusChapter 4: The Characteristics of Ṛṣabhadeva, the Supreme Personality of Godhead

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 5.4.10

tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ kīkaṭa iti nava navati pradhānāḥ

SYNONYMS

tam — him; anu — following; kuśāvartaKuśāvarta; ilāvartaḥ — Ilāvarta; brahmāvartaḥBrahmāvarta; malayaḥMalaya; ketuḥKetu; bhadra-senaḥ — Bhadrasena; indra-spṛk — Indraspṛk; vidarbhaḥVidarbha; kīkaṭaḥKīkaṭa; iti — thus; nava — nine; navati — ninety; pradhānāḥ — older than.

TRANSLATION

Following Bharata, there were ninety-nine other sons. Among these were nine elderly sons, named Kuśāvarta, Ilāvarta, Brahmāvarta, Malaya, Ketu, Bhadrasena, Indraspṛk, Vidarbha and Kīkaṭa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness