Canto 5: The Creative ImpetusChapter 26: A Description of the Hellish Planets

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 5.26.7

tatra haike narakān eka-viḿśatiḿ gaṇayanti atha tāḿs te rājan nāma-rūpa-lakṣaṇato 'nukramiṣyāmas tāmisro 'ndhatāmisro rauravo mahārauravaḥ kumbhīpākaḥ kālasūtram asipatravanaḿ sūkaramukham andhakūpaḥ kṛmibhojanaḥ sandaḿśas taptasūrmir vajrakaṇṭaka-śālmalī vaitaraṇī pūyodaḥ prāṇarodho viśasanaḿ lālābhakṣaḥ sārameyādanam avīcir ayaḥpānam iti; kiñca kṣārakardamo rakṣogaṇa-bhojanaḥ śūlaproto dandaśūko 'vaṭa-nirodhanaḥ paryāvartanaḥ sūcīmukham ity aṣṭā-viḿśatir narakā vividha-yātanā-bhūmayaḥ

SYNONYMS

tatra — there; ha — certainly; eke — some; narakān — the hellish planets; eka-viḿśatim — twenty-one; gaṇayanti — count; atha — therefore; tān — them; te — unto you; rājanO King; nāma-rūpa-lakṣaṇataḥ — according to their names, forms and symptoms; anukramiṣyāmaḥ — we shall outline one after another; tāmisraḥTāmisra; andha-tāmisraḥ — Andhatāmisra; rauravaḥRaurava; mahā-rauravaḥ — Mahāraurava; kumbhī-pākaḥ — Kumbhīpāka; kāla-sūtramKālasūtra; asi-patravanamAsi-patravana; sūkara-mukham — Sūkaramukha; andha-kūpaḥ — Andhakūpa; kṛmi-bhojanaḥ — Kṛmibhojana; sandaḿśaḥ — Sandaḿśa; tapta-sūrmiḥ — Taptasūrmi; vajra-kaṇṭaka-śālmalīVajrakaṇṭaka-śālmalī; vaitaraṇīVaitaraṇī; pūyodaḥ — Pūyoda; prāṇa-rodhaḥ — Prāṇarodha; viśasanam — Viśasana; lālā-bhakṣaḥ — Lālābhakṣa; sārameyādanam — Sārameyādana; avīciḥ — Avīci; ayaḥ-pānam — Ayaḥpāna; iti — thus; kiñca — some more; kṣāra-kardamaḥ — Kṣārakardama; rakṣaḥ-gaṇa-bhojanaḥ — Rakṣogaṇa-bhojana; śūla-protaḥ — Śūlaprota; danda-śūkaḥDandaśūka; avaṭa-nirodhanaḥAvaṭa-nirodhana; paryāvartanaḥ — Paryāvartana; sūcī-mukham — Sūcīmukha; itiin this way; aṣṭā-viḿśatiḥ — twenty-eight; narakāḥ — hellish planets; vividha — various; yātanā-bhūmayaḥ — lands of suffering in hellish conditions.

TRANSLATION

Some authorities say that there is a total of twenty-one hellish planets, and some say twenty-eight. My dear King, I shall outline all of them according to their names, forms and symptoms. The names of the different hells are as follows: Tāmisra, Andhatāmisra, Raurava, Mahāraurava, Kumbhīpāka, Kālasūtra, Asi-patravana, Sūkaramukha, Andhakūpa, Kṛmibhojana, Sandaḿśa, Taptasūrmi, Vajrakaṇṭaka-śālmalī, Vaitaraṇī, Pūyoda, Prāṇarodha, Viśasana, Lālābhakṣa, Sārameyādana, Avīci, Ayaḥpāna, Kṣārakardama, Rakṣogaṇa-bhojana, Śūlaprota, Dandaśūka, Avaṭa-nirodhana, Paryāvartana and Sūcīmukha. All these planets are meant for punishing the living entities.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness