Canto 5: The Creative ImpetusChapter 20: Studying the Structure of the Universe

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 5.20.15

teṣāḿ varṣeṣu sīmā-girayo nadyaś cābhijñātāḥ sapta saptaiva cakraś catuḥśṛńgaḥ kapilaś citrakūṭo devānīka ūrdhvaromā draviṇa iti rasakulyā madhukulyā mitravindā śrutavindā devagarbhā ghṛtacyutā mantramāleti

SYNONYMS

teṣām — all those sons; varṣeṣuin the tracts of land; sīmā-girayaḥ — border mountains; nadyaḥ caas well as rivers; abhijñātāḥ — known; sapta — seven; sapta — seven; eva — certainly; cakraḥCakra; catuḥ-śṛńgaḥCatuḥ-śṛńga; kapilaḥKapila; citra-kūṭaḥ — Citrakūṭa; devānīkaḥ — Devānīka; ūrdhva-romā — Ūrdhvaromā; draviṇaḥDraviṇa; iti — thus; rasa-kulyā — Ramakulyā; madhu-kulyā — Madhukulyā; mitra-vindāMitravindā; śruta-vindā — Śrutavindā; deva-garbhā — Devagarbhā; ghṛta-cyutā — Ghṛtacyutā; mantra-mālā — Mantramālā; iti — thus.

TRANSLATION

In those seven islands there are seven boundary mountains, known as Cakra, Catuḥśṛńga, Kapila, Citrakūṭa, Devānīka, Ūrdhvaromā and Draviṇa. There are also seven rivers, known as Ramakulyā, Madhukulyā, Mitravindā, Śrutavindā, Devagarbhā, Ghṛtacyutā and Mantramālā.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness