Canto 5: The Creative ImpetusChapter 1: The Activities of Mahārāja Priyavrata

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 5.1.25

āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavaya iti sarva evāgni-nāmānaḥ

SYNONYMS

āgnīdhraĀgnīdhra; idhma-jihvaIdhmajihva; yajña-bāhuYajñabāhu; mahā-vīra — Mahāvīra; hiraṇya-retaḥHiraṇyaretā; ghṛtapṛṣṭhaGhṛtapṛṣṭha; savanaSavana; medhā-tithiMedhātithi; vītihotraVītihotra; kavayaḥ — and Kavi; iti — thus; sarve — all these; eva — certainly; agni — of the demigod controlling fire; nāmānaḥ — names.

TRANSLATION

The ten sons of Mahārāja Priyavrata were named Āgnīdhra, Idhmajihva, Yajñabāhu, Mahāvīra, Hiraṇyaretā, Ghṛtapṛṣṭha, Savana, Medhātithi, Vītihotra and Kavi. These are also names of Agni, the fire-god.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness