Canto 12: The Age of DeteriorationChapter 1: The Degraded Dynasties of Kali-yuga

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.1.5

vidhisāraḥ sutas tasyā-

jātaśatrur bhaviṣyati

darbhakas tat-suto bhāvī

darbhakasyājayaḥ smṛtaḥ

SYNONYMS

vidhisāraḥ — Vidhisāra; sutaḥ — the son; tasya — of Kṣetrajña; ajātaśatruḥ — Ajātaśatru; bhaviṣyati — will be; darbhakaḥ — Darbhaka; tat-sutaḥ — the son of Ajātaśatru; bhāvī — will take birth; darbhakasya — of Darbhaka; ajayaḥAjaya; smṛtaḥ — is remembered.

TRANSLATION

The son of Kṣetrajña will be Vidhisāra, and his son will be Ajātaśatru. Ajātaśatru will have a son named Darbhaka, and his son will be Ajaya.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari