Canto 12: The Age of DeteriorationChapter 1: The Degraded Dynasties of Kali-yuga

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.1.4

śiśunāgas tato bhāvyaḥ

kākavarṇas tu tat-sutaḥ

kṣemadharmā tasya sutaḥ

kṣetrajñaḥ kṣemadharma-jaḥ

SYNONYMS

śiśunāgaḥ — Śiśunāga; tataḥ — then; bhāvyaḥ — will take birth; kākavarṇaḥ — Kākavarṇa; tu — and; tat-sutaḥ — his son; kṣemadharmāKṣemadharmā; tasya — of Kākavarṇa; sutaḥ — the son; kṣetrajñaḥKṣetrajña; kṣemadharma-jaḥ — born to Kṣemadharmā.

TRANSLATION

Nandivardhana will have a son named Śiśunāga, and his son will be known as Kākavarṇa. The son of Kākavarṇa will be Kṣemadharmā, and the son of Kṣemadharmā will be Kṣetrajña.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari