Canto 10: The Summum BonumChapter 74: The Deliverance of Śiśupāla at the Rājasūya Sacrifice

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.74.7-9

dvaipāyano bharadvājaḥ

sumantur gotamo 'sitaḥ

vasiṣṭhaś cyavanaḥ kaṇvo

maitreyaḥ kavaṣas tritaḥ

viśvāmitro vāmadevaḥ

sumatir jaiminiḥ kratuḥ

pailaḥ parāśaro gargo

vaiśampāyana eva ca

atharvā kaśyapo dhaumyo

rāmo bhārgava āsuriḥ

vītihotro madhucchandā

vīraseno 'kṛtavraṇaḥ

SYNONYMS

dvaipāyanaḥ bharadvājaḥDvaipāyana (Vedavyāsa) and Bharadvāja; sumantuḥ gotamaḥ asitaḥ — Sumantu, Gotama and Asita; vasiṣṭhaḥ cyavanaḥ kaṇvaḥVasiṣṭha, Cyavana and Kaṇva; maitreyaḥ kavaṣaḥ tritaḥ — Maitreya, Kavasa and Trita; viśvāmitraḥ vāmadevaḥViśvāmitra and Vāmadeva; sumatiḥ jaiminiḥ kratuḥ — Sumati, Jaimini and Kratu; pailaḥ parāśaraḥ gargaḥPaila, Parāśara and Garga; vaiśampāyanaḥVaiśampāyana; eva ca — also; atharvā kaśyapaḥ dhaumyaḥAtharvā, Kaśyapa and Dhaumya; rāmaḥ bhārgavaḥPāraśurāma, the descendant of Bhṛgu; āsuriḥĀsuri; vītihotraḥ madhucchandāḥVītihotra and Madhucchandā; vīrasenaḥ akṛtavraṇaḥ — Vīrasena and Akṛtavraṇa.

TRANSLATION

He selected Kṛṣṇa-dvaipāyana, Bharadvāja, Sumantu, Gotama and Asita, along with Vasiṣṭha, Cyavana, Kaṇva, Maitreya, Kavaṣa and Trita. He also selected Viśvāmitra, Vāmadeva, Sumati, Jaimini, Kratu, Paila and Parāśara, as well as Garga, Vaiśampāyana, Atharvā, Kaśyapa, Dhaumya, Rāma of the Bhārgavas, Āsuri, Vītihotra, Madhucchandā, Vīrasena and Akṛtavraṇa.

PURPORT

King Yudhiṣṭhira invited all these exalted brāhmaṇas to act in different capacities as priests, advisers and so on.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari