Antya-līlāChapter 7: The Meeting of Śrī Caitanya Mahāprabhu and Vallabha Bhaṭṭa

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 7.69

mahā-prasāda vallabha-bhaṭṭa bahu ānāila

prabhu-saha sannyāsi-gaṇa bhojane vasila

SYNONYMS

mahā-prasāda — food offered to Śrī Jagannātha; vallabha-bhaṭṭaVallabha Bhaṭṭa; bahua large quantity; ānāilahad brought; prabhu-saha — with Śrī Caitanya Mahāprabhu; sannyāsi-gaṇa — all the sannyāsīs; bhojane vasilasat down to accept the prasādam.

TRANSLATION

Vallabha Bhaṭṭa had brought a large quantity of mahā-prasādam offered to Lord Jagannātha. Thus all the sannyāsīs sat down to eat with Śrī Caitanya Mahāprabhu.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness