Antya-līlāChapter 7: The Meeting of Śrī Caitanya Mahāprabhu and Vallabha Bhaṭṭa

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 7.68

svarūpa, jagadānanda, kāśīśvara, śańkara

pariveśana kare, āra rāghava, dāmodara

SYNONYMS

svarūpaSvarūpa; jagadānandaJagadānanda; kāśīśvaraKāśīśvara; śańkaraŚańkara; pariveśana kare — distribute; āra — and; rāghava dāmodaraRāghava and Dāmodara.

TRANSLATION

Svarūpa Dāmodara, Jagadānanda, Kāśīśvara and Śańkara, along with Rāghava and Dāmodara Paṇḍita, took charge of distributing the prasādam.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness