Canto 9: LiberationChapter 7: The Descendants of King Māndhātā

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.7.1

śrī-śuka uvāca

māndhātuḥ putra-pravaro

yo 'mbarīṣaḥ prakīrtitaḥ

pitāmahena pravṛto

yauvanāśvas tu tat-sutaḥ

hārītas tasya putro 'bhūn

māndhātṛ-pravarā ime

SYNONYMS

śrī-śukaḥ uvācaŚrī Śukadeva Gosvāmī said; māndhātuḥ — of Māndhātā; putra-pravaraḥ — the prominent son; yaḥ — the one who; ambarīṣaḥ — by the name Ambarīṣa; prakīrtitaḥ — celebrated; pitāmahena — by his grandfather Yuvanāśva; pravṛtaḥ — accepted; yauvanāśvaḥ — named Yauvanāśva; tu — and; tat-sutaḥ — the son of Ambarīṣa; hārītaḥ — by the name Hārīta; tasya — of Yauvanāśva; putraḥ — the son; abhūt — became; māndhātṛin the dynasty of Māndhātā; pravarāḥ — most prominent; ime — all of them.

TRANSLATION

Śukadeva Gosvāmī said: The most prominent among the sons of Māndhātā was he who is celebrated as Ambarīṣa. Ambarīṣa was accepted as son by his grandfather Yuvanāśva. Ambarīṣa's son was Yauvanāśva, and Yauvanāśva's son was Hārīta. In Māndhātā's dynasty, Ambarīṣa, Hārīta and Yauvanāśva were very prominent.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness