Canto 9: LiberationChapter 6: The Downfall of Saubhari Muni

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.6.23-24

dhundhumāra iti khyātas

tat-sutās te ca jajvaluḥ

dhundhor mukhāgninā sarve

traya evāvaśeṣitāḥ

dṛḍhāśvaḥ kapilāśvaś ca

bhadrāśva iti bhārata

dṛḍhāśva-putro haryaśvo

nikumbhas tat-sutaḥ smṛtaḥ

SYNONYMS

dhundhu-māraḥ — the killer of Dhundhu; iti — thus; khyātaḥ — celebrated; tat-sutāḥ — his sons; te — all of them; ca — also; jajvaluḥ — burned; dhundhoḥ — of Dhundhu; mukha-agninā — by the fire emanating from the mouth; sarve — all of them; trayaḥ — three; eva — only; avaśeṣitāḥ — remained alive; dṛḍhāśvaḥDṛḍhāśva; kapilāśvaḥ — Kapilāśva; ca — and; bhadrāśvaḥBhadrāśva; iti — thus; bhārataO Mahārāja Parīkṣit; dṛḍhāśva-putraḥ — the son of Dṛḍhāśva; haryaśvaḥ — named Haryaśva; nikumbhaḥNikumbha; tat-sutaḥ — his son; smṛtaḥ — well known.

TRANSLATION

O Mahārāja Parīkṣit, for this reason Kuvalayāśva is celebrated as Dhundhumāra ["the killer of Dhundhu"]. All but three of his sons, however, were burned to ashes by the fire emanating from Dhundhu's mouth. The remaining sons were Dṛḍhāśva, Kapilāśva and Bhadrāśva. From Dṛḍhāśva came a son named Haryaśva, whose son is celebrated as Nikumbha.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness