Canto 9: LiberationChapter 24: Kṛṣṇa the Supreme Personality of Godhead

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.24.6-8

puruhotras tv anoḥ putras

tasyāyuḥ sātvatas tataḥ

bhajamāno bhajir divyo

vṛṣṇir devāvṛdho 'ndhakaḥ

sātvatasya sutāḥ sapta

mahābhojaś ca māriṣa

bhajamānasya nimlociḥ

kińkaṇo dhṛṣṭir eva ca

ekasyām ātmajāḥ patnyām

anyasyāḿ ca trayaḥ sutāḥ

śatājic ca sahasrājid

ayutājid iti prabho

SYNONYMS

puruhotraḥ — Puruhotra; tu — indeed; anoḥ — of Anu; putraḥ — the son; tasya — of him (Puruhotra); ayuḥ — Ayu; sātvataḥSātvata; tataḥ — from him (Ayu); bhajamānaḥ — Bhajamāna; bhajiḥBhaji; divyaḥDivya; vṛṣṇiḥVṛṣṇi; devāvṛdhaḥDevāvṛdha; andhakaḥAndhaka; sātvatasya — of Sātvata; sutāḥ — son s; sapta — seven; mahābhojaḥ caas well as Mahābhoja; māriṣaO great King; bhajamānasya — of Bhajamāna; nimlociḥ — Nimloci; kińkaṇaḥ — Kińkaṇa; dhṛṣṭiḥ — Dhṛṣṭi; eva — indeed; ca — also; ekasyām — born from one wife; ātmajāḥ — sons; patnyām — by a wife; anyasyām — another; ca — also; trayaḥ — three; sutāḥ — sons; śatājitŚatājit; ca — also; sahasrājitSahasrājit; ayutājitAyutājit; iti — thus; prabhoO King.

TRANSLATION

The son of Anu was Puruhotra, the son of Puruhotra was Ayu, and the son of Ayu was Sātvata. O great Āryan King, Sātvata had seven sons, named Bhajamāna, Bhaji, Divya, Vṛṣṇi, Devāvṛdha, Andhaka and Mahābhoja. From Bhajamāna by one wife came three sons — Nimloci, Kińkaṇa and Dhṛṣṭi. And from his other wife came three other sons — Śatājit, Sahasrājit and Ayutājit.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness