Canto 9: LiberationChapter 24: Kṛṣṇa the Supreme Personality of Godhead

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.24.3-4

krathasya kuntiḥ putro 'bhūd

vṛṣṇis tasyātha nirvṛtiḥ

tato daśārho nāmnābhūt

tasya vyomaḥ sutas tataḥ

jīmūto vikṛtis tasya

yasya bhīmarathaḥ sutaḥ

tato navarathaḥ putro

jāto daśarathas tataḥ

SYNONYMS

krathasya — of Kratha; kuntiḥKunti; putraḥa son; abhūt — was born; vṛṣṇiḥVṛṣṇi; tasya — his; atha — then; nirvṛtiḥNirvṛti; tataḥ — from him; daśārhaḥDaśārha; nāmnā — by name; abhūt — was born; tasya — of him; vyomaḥVyoma; sutaḥa son; tataḥ — from him; jīmūtaḥJīmūta; vikṛtiḥ — Vikṛti; tasya — his (Jīmūta's son); yasya — of whom (Vikṛti); bhīmarathaḥ — Bhīmaratha; sutaḥa son; tataḥ — from him (Bhīmaratha); navarathaḥ — Navaratha; putraḥa son; jātaḥ — was born; daśarathaḥ — Daśaratha; tataḥ — from him.

TRANSLATION

The son of Kratha was Kunti; the son of Kunti, Vṛṣṇi; the son of Vṛṣṇi, Nirvṛti; and the son of Nirvṛti, Daśārha. From Daśārha came Vyoma; from Vyoma came Jīmūta; from Jīmūta, Vikṛti; from Vikṛti, Bhīmaratha; from Bhīmaratha, Navaratha; and from Navaratha, Daśaratha.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness