Canto 9: LiberationChapter 24: Kṛṣṇa the Supreme Personality of Godhead

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.24.16-18

āsańgaḥ sārameyaś ca

mṛduro mṛduvid giriḥ

dharmavṛddhaḥ sukarmā ca

kṣetropekṣo 'rimardanaḥ

śatrughno gandhamādaś ca

pratibāhuś ca dvādaśa

teṣāḿ svasā sucārākhyā

dvāv akrūra-sutāv api

devavān upadevaś ca

tathā citrarathātmajāḥ

pṛthur vidūrathādyāś ca

bahavo vṛṣṇi-nandanāḥ

SYNONYMS

āsańgaḥĀsańga; sārameyaḥ — Sārameya; ca — also; mṛduraḥ — Mṛdura; mṛduvitMṛduvit; giriḥGiri; dharmavṛddhaḥ — Dharmavṛddha; sukarmāSukarmā; ca — also; kṣetropekṣaḥ — Kṣetropekṣa; arimardanaḥ — Arimardana; śatrughnaḥ — Śatrughna; gandhamādaḥGandhamāda; ca — and; pratibāhuḥ — Pratibāhu; ca — and; dvādaśa — twelve; teṣām — of them; svasā — sister; sucārāSucārā; ākhyā — well known; dvau — two; akrūra — of Akrūra; sutau — sons; api — also; devavānDevavān; upadevaḥ ca — and Upadeva; tathā — thereafter; citraratha-ātmajāḥ — the sons of Citraratha; pṛthuḥ vidūrathaPṛthu and Vidūratha; ādyāḥ — beginning with; ca — also; bahavaḥ — many; vṛṣṇi-nandanāḥ — the sons of Vṛṣṇi.

TRANSLATION

The names of these twelve were Āsańga, Sārameya, Mṛdura, Mṛduvit, Giri, Dharmavṛddha, Sukarmā, Kṣetropekṣa, Arimardana, Śatrughna, Gandhamāda and Pratibāhu. These brothers also had a sister named Sucārā. From Akrūra came two sons, named Devavān and Upadeva. Citraratha had many sons, headed by Pṛthu and Vidūratha, all of whom were known as belonging to the dynasty of Vṛṣṇi.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness