Canto 9: LiberationChapter 23: The Dynasties of the Sons of Yayāti

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.23.3-4

śibir varaḥ kṛmir dakṣaś

catvārośīnarātmajāḥ

vṛṣādarbhaḥ sudhīraś ca

madraḥ kekaya ātmavān

śibeś catvāra evāsaḿs

titikṣoś ca ruṣadrathaḥ

tato homo 'tha sutapā

baliḥ sutapaso 'bhavat

SYNONYMS

śibiḥŚibi; varaḥVara; kṛmiḥKṛmi; dakṣaḥDakṣa; catvāraḥ — four; uśīnara-ātmajāḥ — the sons of Uśīnara; vṛṣādarbhaḥ — Vṛṣādarbha; sudhīraḥ caas well as Sudhīra; madraḥMadra; kekayaḥKekaya; ātmavān — self-realized; śibeḥ — of Śibi; catvāraḥ — four; eva — indeed; āsan — there were; titikṣoḥ — of Titikṣu; ca — also; ruṣadrathaḥa son named Ruṣadratha; tataḥ — from him (Ruṣadratha); homaḥHoma; atha — from him (Homa); sutapāḥSutapā; baliḥBali; sutapasaḥ — of Sutapā; abhavat — there was.

TRANSLATION

The four sons of Uśīnara were Śibi, Vara, Kṛmi and Dakṣa, and from Śibi again came four sons, named Vṛṣādarbha, Sudhīra, Madra and ātma-tattva-vit Kekaya. The son of Titikṣu was Ruṣadratha. From Ruṣadratha came Homa; from Homa, Sutapā; and from Sutapā, Bali.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness