Canto 9: LiberationChapter 23: The Dynasties of the Sons of Yayāti

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.23.15

ārabdhas tasya gāndhāras

tasya dharmas tato dhṛtaḥ

dhṛtasya durmadas tasmāt

pracetāḥ prācetasaḥ śatam

SYNONYMS

ārabdhaḥĀrabdha (was the son of Setu); tasya — of him (Ārabdha); gāndhāraḥa son named Gāndhāra; tasya — of him (Gāndhāra); dharmaḥa son known as Dharma; tataḥ — from him (Dharma); dhṛtaḥa son named Dhṛta; dhṛtasya — of Dhṛta; durmadaḥa son named Durmada; tasmāt — from him (Durmada); pracetāḥa son named Pracetā; prācetasaḥ — of Pracetā; śatam — there were one hundred sons.

TRANSLATION

The son of Setu was Ārabdha, Ārabdha's son was Gāndhāra, and Gāndhāra's son was Dharma. Dharma's son was Dhṛta, Dhṛta's son was Durmada, and Durmada's son was Pracetā, who had one hundred sons.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness