Canto 9: LiberationChapter 23: The Dynasties of the Sons of Yayāti

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.23.12

vijayas tasya sambhūtyāḿ

tato dhṛtir ajāyata

tato dhṛtavratas tasya

satkarmādhirathas tataḥ

SYNONYMS

vijayaḥVijaya; tasya — of him (Jayadratha); sambhūtyāmin the womb of the wife; tataḥ — thereafter (from Vijaya); dhṛtiḥDhṛti; ajāyata — took birth; tataḥ — from him (Dhṛti); dhṛtavrataḥa son named Dhṛtavrata; tasya — of him (Dhṛtavrata); satkarmāSatkarmā; adhirathaḥAdhiratha; tataḥ — from him (Satkarmā).

TRANSLATION

The son of Jayadratha, by the womb of his wife Sambhūti, was Vijaya, and from Vijaya, Dhṛti was born. From Dhṛti came Dhṛtavrata; from Dhṛtavrata, Satkarmā; and from Satkarmā, Adhiratha.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness