Canto 9: LiberationChapter 23: The Dynasties of the Sons of Yayāti

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.23.1

śrī-śuka uvāca

anoḥ sabhānaraś cakṣuḥ

pareṣṇuś ca trayaḥ sutāḥ

sabhānarāt kālanaraḥ

sṛñjayas tat-sutas tataḥ

SYNONYMS

śrī-śukaḥ uvācaŚrī Śukadeva Gosvāmī said; anoḥ — of Anu, the fourth of the four sons of Yayāti; sabhānaraḥ — Sabhānara; cakṣuḥ — Cakṣu; pareṣṇuḥ — Pareṣṇu; ca — also; trayaḥ — three; sutāḥ — sons; sabhānarāt — from Sabhānara; kālanaraḥ — Kālanara; sṛñjayaḥSṛñjaya; tat-sutaḥ — son of Kālanara; tataḥ — thereafter.

TRANSLATION

Śukadeva Gosvāmī said: Anu, the fourth son of Yayāti, had three sons, named Sabhānara, Cakṣu and Pareṣṇu. O King, from Sabhānara came a son named Kālanara, and from Kālanara came a son named Sṛñjaya.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness