Canto 9: LiberationChapter 22: The Descendants of Ajamīḍha

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.22.43

timer bṛhadrathas tasmāc

chatānīkaḥ sudāsajaḥ

śatānīkād durdamanas

tasyāpatyaḿ mahīnaraḥ

SYNONYMS

timeḥ — of Timi; bṛhadrathaḥBṛhadratha; tasmāt — from him (Bṛhadratha); śatānīkaḥ — Śatānīka; sudāsa-jaḥ — the son of Sudāsa; śatānīkāt — from Śatānīka; durdamanaḥa son named Durdamana; tasya apatyam — his son; mahīnaraḥ — Mahīnara.

TRANSLATION

From Timi will come Bṛhadratha; from Bṛhadratha, Sudāsa; and from Sudāsa, Śatānīka. From Śatānīka will come Durdamana, and from him will come a son named Mahīnara.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness