Canto 9: LiberationChapter 22: The Descendants of Ajamīḍha

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.22.39

sahasrānīkas tat-putras

tataś caivāśvamedhajaḥ

asīmakṛṣṇas tasyāpi

nemicakras tu tat-sutaḥ

SYNONYMS

sahasrānīkaḥ — Sahasrānīka; tat-putraḥ — the son of Śatānīka; tataḥ — from him (Sahasrānīka); ca — also; eva — indeed; aśvamedhajaḥ — Aśvamedhaja; asīmakṛṣṇaḥ — Asīmakṛṣṇa; tasya — from him (Aśvamedhaja); api — also; nemicakraḥ — Nemicakra; tu — indeed; tat-sutaḥ — his son.

TRANSLATION

The son of Śatānīka will be Sahasrānīka, and from him will come the son named Aśvamedhaja. From Aśvamedhaja will come Asīmakṛṣṇa, and his son will be Nemicakra.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness