Canto 9: LiberationChapter 22: The Descendants of Ajamīḍha

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.22.10

tato vidūrathas tasmāt

sārvabhaumas tato 'bhavat

jayasenas tat-tanayo

rādhiko 'to 'yutāyv abhūt

SYNONYMS

tataḥ — from him (Suratha); vidūrathaḥa son named Vidūratha; tasmāt — from him (Vidūratha); sārvabhaumaḥa son named Sārvabhauma; tataḥ — from him (Sārvabhauma); abhavat — was born; jayasenaḥ — Jayasena; tat-tanayaḥ — the son of Jayasena; rādhikaḥRādhika; ataḥ — and from him (Rādhika); ayutāyuḥ — Ayutāyu; abhūt — was born.

TRANSLATION

From Suratha came a son named Vidūratha, from whom Sārvabhauma was born. From Sārvabhauma came Jayasena; from Jayasena, Rādhika; and from Rādhika, Ayutāyu.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness