Canto 9: LiberationChapter 20: The Dynasty of Pūru

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.20.3

tasya sudyur abhūt putras

tasmād bahugavas tataḥ

saḿyātis tasyāhaḿyātī

raudrāśvas tat-sutaḥ smṛtaḥ

SYNONYMS

tasya — of him (Cārupada); sudyuḥ — by the name Sudyu; abhūt — appeared; putraḥa son; tasmāt — from him (Sudyu); bahugavaḥa son named Bahugava; tataḥ — from him; saḿyātiḥa son named Saḿyāti; tasya — and from him; ahaḿyātiḥa son named Ahaḿyāti; raudrāśvaḥ — Raudrāśva; tat-sutaḥ — his son; smṛtaḥ — well known.

TRANSLATION

The son of Cārupada was Sudyu, and the son of Sudyu was Bahugava. Bahugava's son was Saḿyāti. From Saḿyāti came a son named Ahaḿyāti, from whom Raudrāśva was born.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness