Canto 9: LiberationChapter 18: King Yayāti Regains His Youth

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.18.1

śrī-śuka uvāca

yatir yayātiḥ saḿyātir

āyatir viyatiḥ kṛtiḥ

ṣaḍ ime nahuṣasyāsann

indriyāṇīva dehinaḥ

SYNONYMS

śrī-śukaḥ uvācaŚrī Śukadeva Gosvāmī said; yatiḥYati; yayātiḥYayāti; saḿyātiḥSaḿyāti; āyatiḥĀyati; viyatiḥViyati; kṛtiḥKṛti; ṣaṭ — six; ime — all of them; nahuṣasya — of King Nahuṣa; āsan — were; indriyāṇi — the (six) senses; iva — like; dehinaḥ — of an embodied soul.

TRANSLATION

Śukadeva Gosvāmī said: O King Parīkṣit, as the embodied soul has six senses, King Nahuṣa had six sons, named Yati, Yayāti, Saḿyāti, Āyati, Viyati and Kṛti.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness