Canto 9: LiberationChapter 17: The Dynasties of the Sons of Purūravā

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.17.9

dhṛṣṭaketus tatas tasmāt

sukumāraḥ kṣitīśvaraḥ

vītihotro 'sya bhargo 'to

bhārgabhūmir abhūn nṛpa

SYNONYMS

dhṛṣṭaketuḥ — Dhṛṣṭaketu; tataḥ — thereafter; tasmāt — from Dhṛṣṭaketu; sukumāraḥa son named Sukumāra; kṣiti-īśvaraḥ — the emperor of the entire world; vītihotraḥa son named Vītihotra; asya — his son; bhargaḥ — Bharga; ataḥ — from him; bhārgabhūmiḥa son named Bhārgabhūmi; abhūt — generated; nṛpaO King.

TRANSLATION

O King Parīkṣit, from Satyaketu came a son named Dhṛṣṭaketu, and from Dhṛṣṭaketu came Sukumāra, the emperor of the entire world. From Sukumāra came a son named Vītihotra; from Vītihotra, Bharga; and from Bharga, Bhārgabhūmi.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness