Canto 9: LiberationChapter 13: The Dynasty of Mahārāja Nimi

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.13.20-21

kṛtadhvajāt keśidhvajaḥ

khāṇḍikyas tu mitadhvajāt

kṛtadhvaja-suto rājann

ātma-vidyā-viśāradaḥ

khāṇḍikyaḥ karma-tattva-jño

bhītaḥ keśidhvajād drutaḥ

bhānumāḿs tasya putro 'bhūc

chatadyumnas tu tat-sutaḥ

SYNONYMS

kṛtadhvajāt — from Kṛtadhvaja; keśidhvajaḥa son named Keśidhvaja; khāṇḍikyaḥ tu — also a son named Khāṇḍikya; mitadhvajāt — from Mitadhvaja; kṛtadhvaja-sutaḥ — the son of Kṛtadhvaja; rājanO King; ātma-vidyā-viśāradaḥ — expert in transcendental science; khāṇḍikyaḥ — King Khāṇḍikya; karma-tattva-jñaḥ — expert in Vedic ritualistic ceremonies; bhītaḥ — fearing; keśidhvajāt — because of Keśidhvaja; drutaḥhe fled; bhānumānBhānumān; tasya — of Keśidhvaja; putraḥ — son; abhūt — there was; śatadyumnaḥ — Śatadyumna; tu — but; tat-sutaḥ — the son of Bhānumān.

TRANSLATION

O Mahārāja Parīkṣit, the son of Kṛtadhvaja was Keśidhvaja, and the son of Mitadhvaja was Khāṇḍikya. The son of Kṛtadhvaja was expert in spiritual knowledge, and the son of Mitadhvaja was expert in Vedic ritualistic ceremonies. Khāṇḍikya fled in fear of Keśidhvaja. The son of Keśidhvaja was Bhānumān, and the son of Bhānumān was Śatadyumna.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness