Canto 9: LiberationChapter 13: The Dynasty of Mahārāja Nimi

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.13.14

tasmād udāvasus tasya

putro 'bhūn nandivardhanaḥ

tataḥ suketus tasyāpi

devarāto mahīpate

SYNONYMS

tasmāt — from Mithila; udāvasuḥa son named Udāvasu; tasya — of him (Udāvasu); putraḥ — son; abhūt — was born; nandivardhanaḥ — Nandivardhana; tataḥ — from him (Nandivardhana); suketuḥa son named Suketu; tasya — of him (Suketu); api — also; devarātaḥa son named Devarāta; mahīpateO King Parīkṣit.

TRANSLATION

O King Parīkṣit, from Mithila came a son named Udāvasu; from Udāvasu, Nandivardhana; from Nandivardhana, Suketu; and from Suketu, Devarāta.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness