Canto 9: LiberationChapter 12: The Dynasty of Kuśa, the Son of Lord Rāmacandra

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.12.5

puṣpo hiraṇyanābhasya

dhruvasandhis tato 'bhavat

sudarśano 'thāgnivarṇaḥ

śīghras tasya maruḥ sutaḥ

SYNONYMS

puṣpaḥPuṣpa; hiraṇyanābhasya — the son of Hiraṇyanābha; dhruvasandhiḥ — Dhruvasandhi; tataḥ — from him; abhavat — was born; sudarśanaḥ — from Dhruvasandhi, Sudarśana was born; atha — thereafter; agnivarṇaḥ — Agnivarṇa, the son of Sudarśana; śīghraḥŚīghra; tasya — his (Agnivarṇa's); maruḥMaru; sutaḥ — son.

TRANSLATION

The son of Hiraṇyanābha was Puṣpa, and the son of Puṣpa was Dhruvasandhi. The son of Dhruvasandhi was Sudarśana, whose son was Agnivarṇa. The son of Agnivarṇa was named Śīghra, and his son was Maru.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness