Canto 9: LiberationChapter 12: The Dynasty of Kuśa, the Son of Lord Rāmacandra

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.12.14

tasmāc chākyo 'tha śuddhodo

lāńgalas tat-sutaḥ smṛtaḥ

tataḥ prasenajit tasmāt

kṣudrako bhavitā tataḥ

SYNONYMS

tasmāt — from Sañjaya; śākyaḥŚākya; atha — thereafter; śuddhodaḥ — Śuddhoda; lāńgalaḥLāńgala; tat-sutaḥ — the son of Śuddhoda; smṛtaḥ — is well known; tataḥ — from him; prasenajitPrasenajit; tasmāt — from Prasenajit; kṣudrakaḥ — Kṣudraka; bhavitā — will take birth; tataḥ — thereafter.

TRANSLATION

From Sañjaya will come Śākya, from Śākya will come Śuddhoda, and from Śuddhoda will come Lāńgala. From Lāńgala will come Prasenajit, and from Prasenajit, Kṣudraka.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness