Canto 9: LiberationChapter 12: The Dynasty of Kuśa, the Son of Lord Rāmacandra

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.12.13

bṛhadrājas tu tasyāpi

barhis tasmāt kṛtañjayaḥ

raṇañjayas tasya sutaḥ

sañjayo bhavitā tataḥ

SYNONYMS

bṛhadrājaḥ — Bṛhadrāja; tu — but; tasya api — of Amitrajit; barhiḥBarhi; tasmāt — from Barhi; kṛtañjayaḥ — Kṛtañjaya; raṇañjayaḥ — Raṇañjaya; tasya — of Kṛtañjaya; sutaḥ — son; sañjayaḥSañjaya; bhavitā — will take birth; tataḥ — from Raṇañjaya.

TRANSLATION

From Amitrajit will come a son named Bṛhadrāja, from Bṛhadrāja will come Barhi, and from Barhi will come Kṛtañjaya. The son of Kṛtañjaya will be known as Raṇañjaya, and from him will come a son named Sañjaya.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness