Canto 9: LiberationChapter 12: The Dynasty of Kuśa, the Son of Lord Rāmacandra

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.12.11

sahadevas tato vīro

bṛhadaśvo 'tha bhānumān

pratīkāśvo bhānumataḥ

supratīko 'tha tat-sutaḥ

SYNONYMS

sahadevaḥSahadeva; tataḥ — from Divāka; vīraḥa great hero; bṛhadaśvaḥ — Bṛhadaśva; atha — from him; bhānumānBhānumān; pratīkāśvaḥ — Pratīkāśva; bhānumataḥ — from Bhānumān; supratīkaḥ — Supratīka; atha — thereafter; tat-sutaḥ — the son of Pratīkāśva.

TRANSLATION

Thereafter, from Divāka will come a son named Sahadeva, and from Sahadeva a great hero named Bṛhadaśva. From Bṛhadaśva will come Bhānumān, and from Bhānumān will come Pratīkāśva. The son of Pratīkāśva will be Supratīka.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness