Canto 9: LiberationChapter 12: The Dynasty of Kuśa, the Son of Lord Rāmacandra

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.12.10

ūrukriyaḥ sutas tasya

vatsavṛddho bhaviṣyati

prativyomas tato bhānur

divāko vāhinī-patiḥ

SYNONYMS

ūrukriyaḥ — Ūrukriya; sutaḥ — son; tasya — of Ūrukriya; vatsavṛddhaḥ — Vatsavṛddha; bhaviṣyati — will take birth; prativyomaḥ — Prativyoma; tataḥ — from Vatsavṛddha; bhānuḥ — (from Prativyoma) a son named Bhānu; divākaḥ — from Bhānu a son named Divāka; vāhinī-patiḥa great commander of soldiers.

TRANSLATION

The son of Bṛhadraṇa will be Ūrukriya, who will have a son named Vatsavṛddha. Vatsavṛddha will have a son named Prativyoma, and Prativyoma will have a son named Bhānu, from whom Divāka, a great commander of soldiers, will take birth.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness