Canto 8: Withdrawal of the Cosmic CreationsChapter 5: The Demigods Appeal to the Lord for Protection

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 8.5.7

ṣaṣṭhaś ca cakṣuṣaḥ putraś

cākṣuṣo nāma vai manuḥ

pūru-pūruṣa-sudyumna-

pramukhāś cākṣuṣātmajāḥ

SYNONYMS

ṣaṣṭhaḥ — the sixth; ca — and; cakṣuṣaḥ — of Cakṣu; putraḥ — the son; cākṣuṣaḥCākṣuṣa; nāma — named; vai — indeed; manuḥManu; pūruPūru; pūruṣaPūruṣa; sudyumnaSudyumna; pramukhāḥ — headed by; cākṣuṣa-ātma-jāḥ — the sons of Cākṣuṣa.

TRANSLATION

The son of Cakṣu known as Cākṣuṣa was the sixth Manu. He had many sons, headed by Pūru, Pūruṣa and Sudyumna.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness