Canto 8: Withdrawal of the Cosmic CreationsChapter 13: Description of Future Manus

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 8.13.2-3

ikṣvākur nabhagaś caiva

dhṛṣṭaḥ śaryātir eva ca

nariṣyanto 'tha nābhāgaḥ

saptamo diṣṭa ucyate

tarūṣaś ca pṛṣadhraś ca

daśamo vasumān smṛtaḥ

manor vaivasvatasyaite

daśa-putrāḥ parantapa

SYNONYMS

ikṣvākuḥIkṣvāku; nabhagaḥNabhaga; ca — also; eva — indeed; dhṛṣṭaḥDhṛṣṭa; śaryātiḥŚaryāti; eva — certainly; ca — also; nariṣyantaḥNariṣyanta; athaas well as; nābhāgaḥNābhāga; saptamaḥ — the seventh one; diṣṭaḥDiṣṭa; ucyate — is so celebrated; tarūṣaḥ ca — and Tarūṣa; pṛṣadhraḥ ca — and Pṛṣadhra; daśamaḥ — the tenth one; vasumānVasumān; smṛtaḥ — known; manoḥ — of Manu; vaivasvatasya — of Vaivasvata; ete — all these; daśa-putrāḥ — ten sons; parantapaO King.

TRANSLATION

O King Parīkṣit, among the ten sons of Manu are Ikṣvāku, Nabhaga, Dhṛṣṭa, Śaryāti, Nariṣyanta and Nābhāga. The seventh son is known as Diṣṭa. Then come Tarūṣa and Pṛṣadhra, and the tenth son is known as Vasumān.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness