Canto 8: Withdrawal of the Cosmic CreationsChapter 10: The Battle Between the Demigods and the Demons

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 8.10.32-34

vṛṣākapis tu jambhena

mahiṣeṇa vibhāvasuḥ

ilvalaḥ saha vātāpir

brahma-putrair arindama

kāmadevena durmarṣa

utkalo mātṛbhiḥ saha

bṛhaspatiś cośanasā

narakeṇa śanaiścaraḥ

maruto nivātakavacaiḥ

kāleyair vasavo 'marāḥ

viśvedevās tu paulomai

rudrāḥ krodhavaśaiḥ saha

SYNONYMS

vṛṣākapiḥ — Lord Śiva; tu — indeed; jambhena — with Jambha; mahiṣeṇa — with Mahiṣāsura; vibhāvasuḥ — the fire-god; ilvalaḥ — the demon Ilvala; saha vātāpiḥ — with his brother, Vātāpi; brahma-putraiḥ — with the sons of Brahmā, such as Vasiṣṭha; arim-damaO Mahārāja Parīkṣit, suppressor of enemies; kāmadevena — with Kāmadeva; durmarṣaḥDurmarṣa; utkalaḥ — the demon Utkala; mātṛbhiḥ saha — with the demigoddesses known as the Mātṛkās; bṛhaspatiḥ — the demigod Bṛhaspati; ca — and; uśanasā — with Śukrācārya; narakeṇa — with the demon known as Naraka; śanaiścaraḥ — the demigod Śani, or Saturn; marutaḥ — the demigods of air; nivātakavacaiḥ — with the demon Nivātakavaca; kāleyaiḥ — with the Kālakeyas; vasavaḥ amarāḥ — the Vasus fought; viśvedevāḥ — the Viśvedeva demigods; tu — indeed; paulomaiḥ — with the Paulomas; rudrāḥ — the eleven Rudras; krodhavaśaiḥ saha — with the Krodhavaśa demons.

TRANSLATION

O Mahārāja Parīkṣit, suppressor of enemies [Arindama], Lord Śiva fought with Jambha, and Vibhāvasu fought with Mahiṣāsura. Ilvala, along with his brother Vātāpi, fought the sons of Lord Brahmā. Durmarṣa fought with Cupid, the demon Utkala with the Mātṛkā demigoddesses, Bṛhaspati with Śukrācārya, and Śanaiścara [Saturn] with Narakāsura. The Maruts fought Nivātakavaca, the Vasus fought the Kālakeya demons, the Viśvedeva demigods fought the Pauloma demons, and the Rudras fought the Krodhavaśa demons, who were victims of anger.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness