Canto 8: Withdrawal of the Cosmic CreationsChapter 10: The Battle Between the Demigods and the Demons

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 8.10.19-24

tasyāsan sarvato yānair

yūthānāḿ patayo 'surāḥ

namuciḥ śambaro bāṇo

vipracittir ayomukhaḥ

dvimūrdhā kālanābho 'tha

prahetir hetir ilvalaḥ

śakunir bhūtasantāpo

vajradaḿṣṭro virocanaḥ

hayagrīvaḥ śańkuśirāḥ

kapilo meghadundubhiḥ

tārakaś cakradṛk śumbho

niśumbho jambha utkalaḥ

ariṣṭo 'riṣṭanemiś ca

mayaś ca tripurādhipaḥ

anye pauloma-kāleyā

nivātakavacādayaḥ

alabdha-bhāgāḥ somasya

kevalaḿ kleśa-bhāginaḥ

sarva ete raṇa-mukhe

bahuśo nirjitāmarāḥ

siḿha-nādān vimuñcantaḥ

śańkhān dadhmur mahā-ravān

dṛṣṭvā sapatnān utsiktān

balabhit kupito bhṛśam

SYNONYMS

tasya — of him (Mahārāja Bali); āsan — situated; sarvataḥ — all around; yānaiḥ — by different vehicles; yūthānām — of the soldiers; patayaḥ — the commanders; asurāḥ — demons; namuciḥNamuci; śambaraḥŚambara; bāṇaḥBāṇa; vipracittiḥ — Vipracitti; ayomukhaḥ — Ayomukha; dvimūrdhāDvimūrdhā; kālanābhaḥ — Kālanābha; atha — also; prahetiḥ — Praheti; hetiḥ — Heti; ilvalaḥIlvala; śakuniḥ — Śakuni; bhūtasantāpaḥ — Bhūtasantāpa; vajra-daḿṣṭraḥ — Vajradaḿṣṭra; virocanaḥVirocana; hayagrīvaḥHayagrīva; śańkuśirāḥ — Śańkuśirā; kapilaḥKapila; megha-dundubhiḥ — Meghadundubhi; tārakaḥTāraka; cakradṛkCakradṛk; śumbhaḥ — Śumbha; niśumbhaḥNiśumbha; jambhaḥ — Jambha; utkalaḥUtkala; ariṣṭaḥAriṣṭa; ariṣṭanemiḥ — Ariṣṭanemi; ca — and; mayaḥ ca — and Maya; tripurādhipaḥ — Tripurādhipa; anye — others; pauloma-kāleyāḥ — the sons of Puloma and the Kāleyas; nivātakavaca-ādayaḥNivātakavaca and other demons; alabdha-bhāgāḥ — all unable to take a share; somasya — of the nectar; kevalam — merely; kleśa-bhāginaḥ — the demons took a share of the labor; sarve — all of them; ete — the demons; raṇa-mukhein the front of the battle; bahuśaḥ — by excessive strength; nirjita-amarāḥ — being very troublesome to the demigods; siḿha-nādān — vibrations like those of lions; vimuñcantaḥ — uttering; śańkhān — conchshells; dadhmuḥ — blew; mahā-ravān — making a tumultuous sound; dṛṣṭvā — after seeing; sapatnān — their rivals; utsiktān — ferocious; balabhit — (Lord Indra) being afraid of the strength; kupitaḥ — having become angry; bhṛśam — extremely.

TRANSLATION

Surrounding Mahārāja Bali on all sides were the commanders and captains of the demons, sitting on their respective chariots. Among them were the following demons: Namuci, Śambara, Bāṇa, Vipracitti, Ayomukha, Dvimūrdhā, Kālanābha, Praheti, Heti, Ilvala, Śakuni, Bhūtasantāpa, Vajradaḿṣṭra, Virocana, Hayagrīva, Śańkuśirā, Kapila, Meghadundubhi, Tāraka, Cakradṛk, Śumbha, Niśumbha, Jambha, Utkala, Ariṣṭa, Ariṣṭanemi, Tripurādhipa, Maya, the sons of Puloma, the Kāleyas and Nivātakavaca. All of these demons had been deprived of their share of the nectar and had shared merely in the labor of churning the ocean. Now, they fought against the demigods, and to encourage their armies, they made a tumultuous sound like the roaring of lions and blew loudly on conchshells. Balabhit, Lord Indra, upon seeing this situation of his ferocious rivals, became extremely angry.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness