Canto 7: The Science of GodChapter 1: The Supreme Lord Is Equal to Everyone

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 7.1.22

śrī-bādarāyaṇir uvāca

rājñas tad vaca ākarṇya

nārado bhagavān ṛṣiḥ

tuṣṭaḥ prāha tam ābhāṣya

śṛṇvatyās tat-sadaḥ kathāḥ

SYNONYMS

śrī-bādarāyaṇiḥ uvācaŚrī Śukadeva Gosvāmī said; rājñaḥ — of the King (Yudhiṣṭhira); tat — those; vacaḥ — words; ākarṇya — after hearing; nāradaḥNārada Muni; bhagavān — powerful; ṛṣiḥ — sage; tuṣṭaḥ — being satisfied; prāha — spoke; tam — him; ābhāṣya — after addressing; śṛṇvatyāḥ tat-sadaḥin the presence of the assembly members; kathāḥ — the topics.

TRANSLATION

Śrī Śukadeva Gosvāmī said: After hearing the request of Mahārāja Yudhiṣṭhira, Nārada Muni, the most powerful spiritual master, who knew everything, was very pleased. Thus he replied in the presence of everyone taking part in the yajña.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness