Canto 5: The Creative ImpetusChapter 20: Studying the Structure of the Universe

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 5.20.9

tad-dvīpādhipatiḥ priyavratātmajo yajñabāhuḥ sva-sutebhyaḥ saptabhyas tan-nāmāni sapta-varṣāṇi vyabhajat surocanaḿ saumanasyaḿ ramaṇakaḿ deva-varṣaḿ pāribhadram āpyāyanam avijñātam iti

SYNONYMS

tat-dvīpa-adhipatiḥ — the master of that island; priyavrata-ātmajaḥ — the son of Mahārāja Priyavrata; yajña-bāhuḥ — named Yajñabāhu; sva-sutebhyaḥ — unto his sons; saptabhyaḥ — seven in number; tat-nāmāni — having names according to their names; sapta-varṣāṇi — seven tracts of land; vyabhajat — divided; surocanam — Surocana; saumanasyamSaumanasya; ramaṇakamRamaṇaka; deva-varṣamDeva-varṣa; pāribhadram — Pāribhadra; āpyāyanamĀpyāyana; avijñātamAvijñāta; iti — thus.

TRANSLATION

The son of Mahārāja Priyavrata named Yajñabāhu, the master of Sālmalīdvīpa, divided the island into seven tracts of land, which he gave to his seven sons. The names of those divisions, which correspond to the names of the sons, are Surocana, Saumanasya, Ramaṇaka, Deva-varṣa, Pāribhadra, Āpyāyana and Avijñāta.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness