Canto 5: The Creative ImpetusChapter 16: A Description of Jambūdvīpa

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 5.16.6

yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti

SYNONYMS

yasminin that Jambūdvīpa; nava — nine; varṣāṇi — divisions of land; nava-yojana-sahasra — 72,000 miles in length; āyāmāni — measuring; aṣṭabhiḥ — by eight; maryādā — indicating the boundaries; giribhiḥ — by mountains; suvibhaktāni — nicely divided from one another; bhavantiare.

TRANSLATION

In Jambūdvīpa there are nine divisions of land, each with a length of 9,000 yojanas [72,000 miles]. There are eight mountains that mark the boundaries of these divisions and separate them nicely.

PURPORT

Śrīla Viśvanātha Cakravartī Ṭhākura gives the following quotation from the Vāyu Purāṇa, wherein the locations of the various mountains, beginning with the Himalayas, are described.

dhanurvat saḿsthite jñeye dve varṣe dakṣiṇottare; dīrghāṇi tatra catvāri caturasram ilāvṛtam iti dakṣiṇottare bhāratottara-kuru-varṣe catvāri kiḿpuruṣa-harivarṣa-ramyaka-hiraṇmayāni varṣāṇi nīla-niṣadhayos tiraścinībhūya samudra-praviṣṭayoḥ saḿlagnatvam ańgīkṛtya bhadrāśva-ketumālayor api dhanur-ākṛtitvam; atas tayor dairghyata eva madhye sańkucitatvena nava-sahasrāyāmatvam; ilāvṛtasya tu meroḥ sakāśāt catur-dikṣu nava-sahasrāyama-tvaḿ saḿbhavet vastutas tv ilāvṛta-bhadrāśva-ketumālānāḿ catus-triḿśat-sahasrāyāmatvaḿ jñeyam.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness