Canto 3: The Status QuoChapter 12: Creation of the Kumāras and Others

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 3.12.13

dhīr dhṛti-rasalomā ca

niyut sarpir ilāmbikā

irāvatī svadhā dīkṣā

rudrāṇyo rudra te striyaḥ

SYNONYMS

dhīḥ, dhṛti, rasalā, umā, niyut, sarpiḥ, ilā, ambikā, irāvatī, svadhā, dīkṣā rudrāṇyaḥ — the eleven Rudrāṇīs; rudraO Rudra; te — unto you; striyaḥ — wives.

TRANSLATION

O Rudra, you also have eleven wives, called the Rudrāṇīs, and they are as follows: Dhī, Dhṛti, Rasalā, Umā, Niyut, Sarpi, Ilā, Ambikā, Irāvatī, Svadhā and Dīkṣā.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness