Canto 12: The Age of DeteriorationChapter 7: The Purāṇic Literatures

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.7.5

trayyāruṇiḥ kaśyapaś ca

sāvarṇir akṛtavranaḥ

vaiśampāyana-hārītau

ṣaḍ vai paurāṇikā ime

SYNONYMS

trayyāruṇiḥ kaśyapaḥ ca — Trayyāruṇi and Kaśyapa; sāvarṇiḥ akṛta-vraṇaḥSāvarṇi and Akṛtavraṇa; vaiśampāyana-hārītauVaiśampāyana and Hārīta; ṣaṭ — six; vai — indeed; paurāṇikāḥ — spiritual masters of the Purāṇas; ime — these.

TRANSLATION

Trayyāruṇi, Kaśyapa, Sāvarṇi, Akṛtavrana, Vaiśampāyana and Hārīta are the six masters of the Purāṇas.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari