Canto 12: The Age of DeteriorationChapter 7: The Purāṇic Literatures

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.7.23-24

brāhmaḿ pādmaḿ vaiṣṇavaḿ ca

śaivaḿ laińgaḿ sa-gāruḍaḿ

nāradīyaḿ bhāgavatam

āgneyaḿ skānda-saḿjñitam

bhaviṣyaḿ brahma-vaivartaḿ

mārkaṇḍeyaḿ sa-vāmanam

vārāhaḿ mātsyaḿ kaurmaḿ ca

brahmāṇḍākhyam iti tri-ṣaṭ

SYNONYMS

brāhmam — the Brahmā Purāṇa; pādmam — the Padma Purāṇa; vaiṣṇavam — the Viṣṇu Purāṇa; ca — and; śaivam — the Śiva Purāṇa; laińgam — the Lińga Purāṇa; sa-gāruḍam — along with the Garuḍa Purāṇa; nāradīyam — the Nārada Purāṇa; bhāgavatam — the Bhāgavata Purāṇa; āgneyam — the Agni Purāṇa; skānda — the Skanda Purāṇa; saḿjñitam — known as; bhaviṣyam — the Bhaviṣya Purāṇa; brahma-vaivartam — the Brahma-vaivarta Purāṇa; mārkaṇḍeyam — the Mārkaṇḍeya Purāṇa; sa-vāmanam — together with the Vāmana Purāṇa; vārāham — the Varāha Purāṇa; mātsyam — the Matsya Purāṇa; kaurmam — the Kūrma Purāṇa; ca — and; brahmāṇḍa-ākhyam — known as the Brahmāṇḍa Purāṇa; iti — thus; tri-ṣaṭ — three times six.

TRANSLATION

The eighteen major Purāṇas are the Brahmā, Padma, Viṣṇu, Śiva, Lińga, Garuḍa, Nārada, Bhāgavata, Agni, Skanda, Bhaviṣya, Brahma-vaivarta, Mārkaṇḍeya, Vāmana, Varāha, Matsya, Kūrma and Brahmāṇḍa Purāṇas.

PURPORT

Śrīla Jīva Gosvāmī has quoted from the Varāha Purāṇa, Śiva Purāṇa and Matsya Purāṇa in confirmation of the above two verses.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari