Canto 12: The Age of DeteriorationChapter 6: Mahārāja Parīkṣit Passes Away

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.6.36

śrī-śaunaka uvāca

pailādibhir vyāsa-śiṣyair

vedācāryair mahātmabhiḥ

vedāś ca kathitā vyastā

etat saumyābhidhehi naḥ

SYNONYMS

śrī-śaunakaḥ uvācaŚrī Śaunaka Ṛṣi said; paila-ādibhiḥ — by Paila and others; vyāsa-śiṣyaiḥ — the disciples of Śrīla Vyāsadeva; veda-ācāryaiḥ — the standard authorities of the Vedas; mahā-ātmabhiḥ — whose intelligence was very great; vedāḥ — the Vedas; ca — and; kathitāḥ — spoken; vyastāḥ — divided; etat — this; saumyaO gentle Sūta; abhidhehi — please narrate; naḥto us.

TRANSLATION

Śaunaka Ṛṣi said: O gentle Sūta, please narrate to us how Paila and the other greatly intelligent disciples of Śrīla Vyāsadeva, who are known as the standard authorities of Vedic wisdom, spoke and edited the Vedas.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari