Canto 12: The Age of DeteriorationChapter 4: The Four Categories of Universal Annihilation

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.4.41

purāṇa-saḿhitām etām

ṛṣir nārāyaṇo 'vyayaḥ

nāradāya purā prāha

kṛṣṇa-dvaipāyanāya saḥ

SYNONYMS

purāṇa — of all the Purāṇas; saḿhitām — the essential compendium; etām — this; ṛṣiḥ — the great sage; nārāyaṇaḥ — Lord Nara-Nārāyaṇa; avyayaḥ — the infallible; nāradāyato Nārada Muni; purā — previously; prāha — spoke; kṛṣṇa-dvaipāyanāyato Kṛṣṇa Dvaipāyana Vedavyāsa; saḥhe, Nārada.

TRANSLATION

Long ago this essential anthology of all the Purāṇas was spoken by the infallible Lord Nara-Nārāyaṇa Ṛṣi to Nārada, who then repeated it to Kṛṣṇa Dvaipāyana Vedavyāsa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari