Canto 12: The Age of DeteriorationChapter 2: The Symptoms of Kali-yuga

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.2.18

śambhala-grāma-mukhyasya

brāhmaṇasya mahātmanaḥ

bhavane viṣṇuyaśasaḥ

kalkiḥ prādurbhaviṣyati

SYNONYMS

śambhala-grāmain the village Śambhala; mukhyasya — of the chief citizen; brāhmaṇasya — of the brāhmaṇa; mahā-ātmanaḥ — the great soul; bhavanein the home; viṣṇuyaśasaḥ — of Viṣṇuyaśā; kalkiḥ — Lord Kalki; prādurbhaviṣyati — will appear.

TRANSLATION

Lord Kalki will appear in the home of the most eminent brāhmaṇa of Śambhala village, the great soul Viṣṇuyaśā.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari