Canto 12: The Age of DeteriorationChapter 13: The Glories of Śrīmad-Bhāgavatam

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.13.17

kṣetrāṇāḿ caiva sarveṣāḿ

yathā kāśī hy anuttamā

tathā purāṇa-vrātānāḿ

śrīmad-bhāgavataḿ dvijāḥ

SYNONYMS

kṣetrāṇām — of holy places; ca — and; eva — indeed; sarveṣām — of all; yathāas; kāśī — Benares; hi — indeed; anuttamā — unexcelled; tathā — thus; purāṇa-vrātānām — of all the Purāṇas; śrīmat-bhāgavatamŚrīmad-Bhāgavatam; dvijāḥO brāhmaṇas.

TRANSLATION

O brāhmaṇas, in the same way that the city of Kāśī is unexcelled among holy places, Śrīmad-Bhāgavatam is supreme among all the Purāṇas.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari