Canto 12: The Age of DeteriorationChapter 11: Summary Description of the Mahāpuruṣa

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.11.36

vasiṣṭho varuṇo rambhā

sahajanyas tathā huhūḥ

śukraś citrasvanaś caiva

śuci-māsaḿ nayanty amī

SYNONYMS

vasiṣṭhaḥ varuṇaḥ rambhāVasiṣṭha, Varuṇa and Rambhā; sahajanyaḥ — Sahajanya; tathā — also; huhūḥ — Hūhū; śukraḥ citrasvanaḥŚukra and Citrasvana; ca evaas well; śuci-māsam — the month of Śuci (Āṣāḍha); nayanti — rule; amī — these.

TRANSLATION

Vasiṣṭha as the sage, Varuṇa as the sun-god, Rambhā as the Apsarā, Sahajanya as the Rākṣasa, Hūhū as the Gandharva, Śukra as the Nāga and Citrasvana as the Yakṣa rule the month of Śuci.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari