Canto 12: The Age of DeteriorationChapter 11: Summary Description of the Mahāpuruṣa

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.11.33

dhātā kṛtasthalī hetir

vāsukī rathakṛn mune

pulastyas tumburur iti

madhu-māsaḿ nayanty amī

SYNONYMS

dhātā kṛtasthalī hetiḥDhātā, Kṛtasthalī and Heti; vāsukiḥ rathakṛtVāsuki and Rathakṛt; muneO sage; pulastyaḥ tumburuḥPulastya and Tumburu; iti — thus; madhu-māsam — the month of Madhu (Caitra, at the time of the spring equinox); nayanti — lead forth; amī — these.

TRANSLATION

My dear sage, Dhātā as the sun-god, Kṛtasthalī as the Apsarā, Heti as the Rākṣasa, Vāsuki as the Nāga, Rathakṛt as the Yakṣa, Pulastya as the sage and Tumburu as the Gandharva rule the month of Madhu.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari