Canto 12: The Age of DeteriorationChapter 11: Summary Description of the Mahāpuruṣa

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.11.21

vāsudevaḥ sańkarṣaṇaḥ

pradyumnaḥ puruṣaḥ svayam

aniruddha iti brahman

mūrti-vyūho 'bhidhīyate

SYNONYMS

vāsudevaḥ sańkarṣaṇaḥ pradyumnaḥVāsudeva, Sańkarṣaṇa and Pradyumna; puruṣaḥ — the Supreme Personality of Godhead; svayam — Himself; aniruddhaḥAniruddha; iti — thus; brahmanO brāhmaṇa, Śaunaka; mūrti-vyūhaḥ — the expansion of personal forms; abhidhīyate — is designated.

TRANSLATION

Vāsudeva, Sańkarṣaṇa, Pradyumna and Aniruddha are the names of the direct personal expansions of the Supreme Godhead, O brāhmaṇa Śaunaka.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari