Canto 12: The Age of DeteriorationChapter 1: The Degraded Dynasties of Kali-yuga

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.1.19

tasya putras tu bhūmitras

tasya nārāyaṇaḥ sutaḥ

kāṇvāyanā ime bhūmiḿ

catvāriḿśac ca pañca ca

śatāni trīṇi bhokṣyanti

varṣāṇāḿ ca kalau yuge

SYNONYMS

tasya — of him (Vasudeva); putraḥ — the son; tu — and; bhūmitraḥ — Bhūmitra; tasya — his; nārāyaṇaḥNārāyaṇa; sutaḥ — the son; kāṇva-ayanāḥ — kings of the Kāṇva dynasty; ime — these; bhūmim — the earth; catvāriḿśat — forty; ca — and; pañca — five; ca — and; śatāni — hundreds; trīṇi — three; bhokṣyanti — they will rule; varṣāṇām — years; ca — and; kalau yugein the Kali-yuga.

TRANSLATION

The son of Vasudeva will be Bhūmitra, and his son will be Nārāyaṇa. These kings of the Kāṇva dynasty will rule the earth for 345 more years of the Kali-yuga.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari