Canto 10: The Summum BonumChapter 84: The Sages' Teachings at Kurukṣetra

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.84.2-5

iti sambhāṣamāṇāsu

strībhiḥ strīṣu nṛbhir nṛṣu

āyayur munayas tatra

kṛṣṇa-rāma-didṛkṣayā

dvaipāyano nāradaś ca

cyavano devalo 'sitaḥ

viśvāmitraḥ śatānando

bharadvājo 'tha gautamaḥ

rāmaḥ sa-śiṣyo bhagavān

vasiṣṭho gālavo bhṛguḥ

pulastyaḥ kaśyapo 'triś ca

mārkaṇḍeyo bṛhaspatiḥ

dvitas tritaś caikataś ca

brahma-putrās tathāńgirāḥ

agastyo yājñavalkyaś ca

vāmadevādayo 'pare

SYNONYMS

iti — thus; sambhāṣamāṇāsuas they were conversing; strībhiḥ — with women; strīṣu — women; nṛbhiḥ — with men; nṛṣu — men; āyayuḥ — arrived; munayaḥ — great sages; tatra — at that place; kṛṣṇa-rāma — Lord Kṛṣṇa and Lord Balarāma; didṛkṣayā — with the desire to see; dvaipāyanaḥDvaipāyana Vedavyāsa; nāradaḥNārada; ca — and; cyavanaḥ devalaḥ asitaḥCyavana, Devala and Asita; viśvāmitraḥ śatānandaḥViśvāmitra and Śatānanda; bharadvājaḥ atha gautamaḥ — Bharadvāja and Gautama; rāmaḥParaśurāma; sa — with; śiṣyaḥ — his disciples; bhagavān — the incarnation of the Supreme Lord; vasiṣṭhaḥ gālavaḥ bhṛguḥVasiṣṭha, Gālava and Bhṛgu; pulastyaḥ kaśyapaḥ atriḥ caPulastya, Kaśyapa and Atri; mārkaṇḍeyaḥ bṛhaspatiḥMārkaṇḍeya and Bṛhaspati; dvitaḥ tritaḥ ca ekataḥ ca — Dvita, Trita and Ekata; brahma-putrāḥ — sons of Lord Brahmā (Sanaka, Sanat, Sananda and Sanātana); tathā — and also; ańgirāḥ — Ańgirā; agastyaḥ yājñavalkyaḥ caAgastya and Yājñavalkya; vāmadeva-ādayaḥ — led by Vāmadeva; apare — others.

TRANSLATION

As the women thus talked among themselves and the men among themselves, a number of great sages arrived there, all of them eager to see Lord Kṛṣṇa and Lord Balarāma. They included Dvaipāyana, Nārada, Cyavana, Devala and Asita, Viśvāmitra, Śatānanda, Bharadvāja and Gautama, Lord Paraśurāma and his disciples, Vasiṣṭha, Gālava, Bhṛgu, Pulastya and Kaśyapa, Atri, Mārkaṇḍeya and Bṛhaspati, Dvita, Trita, Ekata and the four Kumāras, and Ańgirā, Agastya, Yājñavalkya and Vāmadeva.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari